B 102-8 Saddharmapuṇḍarīka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 102/8
Title: Saddharmapuṇḍarīka
Dimensions: 46 x 8.5 cm x 175 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/211
Remarks:
Reel No. B 102-8 Inventory No. 59004
Title Āryasaddharmapuṇḍarīka
Subject Bauddhaśāstra
Language Sanskrit
Manuscript Details
Script Newari
Material Paper
State Incomplete and undamaged
Size 46 x 8.5 cm
Folios 179
Lines per Folio 7
Foliation Numerals in the right margin of the verso side
Scribe Mukundarāja
Date of Copying [NS] 818 baiśākha śuklapkṣa trayodaśī
Donor Jayamunivajrācārya
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5- 211
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
ṣakāṃ candanacūrṇṇamisrā(!)<ref name="ftn1">Here the last pāda is missing which runs thus in the edition: divyān sugandāṃś ca manoramāṃś ca.</ref>
yehī mahi(!) sobhatiyaṃ samastāt parṣāś ca catvāri(!)sa⟪i⟫labdhaharṣā(!) | sarvvaś ca kṣatram imaṃ saprakampitaṃ ṣaḍbhi(!) vikārehi subhiṣma(!)rūpaṃ ||
so(!) caiva rasmī purim ādiśāsu aṣṭādaśakṣetrasahasrapūrṇāḥ ||
avabhāsayī ekakṣaṇena sarvve suvarṇṇavarṇṇā iti bhonti kṣetrāḥ ||
yāvānavīcī paramaṃ bhavāgraṃ kṣetreṣu yāvaṃti ca teṣu satvāḥ |
ṣaṭsū gatīṣū tahi vidyamānāḥ cyavanti ye cāpyupapatti(!) tatraḥ(!) ||
karmmāṇi citrāṇi bahūni teṣāṃ gatīṣva(!)dṛśyanti sukhā dūḥkhāś ca(!) ||
hīnā pralīnāstatha madhyamāś ca iha sthitā adyapi sarvvam etat ||
buddhāṃś ca paśyāmi narendrasiṃhān prakāśayanto vicaranta(!) dharmmatā ||
(fol.4v1-3 )
End
idam avocad bhagavān āttamanās te cāprameyā saṃkhyeyās(!)tathāgatā |
arhanta(!) samyak saṃbuddhā anyonyalokadhāturatnavṛkṣamūle siṃhāsanaupari(cña) prabhūtaratna(!)sutathāgatorha(!) samyak sabuddhaḥ(!)
sa ca sarvvābodhisatvagaṇas tai(!) ca viśiṣṭacāritrapramukhā bodhisatvā
mahāsatvās te cāprameyā saṃkhyeyā bodhisatvā ye te pṛthivīvivarebhyobhyudgatās
te ca mahāśāvakās tāś catasraḥ parṣadaḥ sadevamānuṣāsuragandharvvabhagavato
bhāṣitam abhyanandann iti || || (fol.147v4-6 )
Colophon
āryya saddharmma puṇḍa<ref name="ftn2">Read: puṇḍarīka</ref>kadharparyyāyasaptāviṃśatimaḥ(!) parivarttaḥ || ||
aṃgārakarṣṭagā hitvā ākramya kharasambhavaṃ |
gataṃvyaṃ(!) kulaputreṇa yatra(nida) bhaved iti ||
ye dharmā hetuprabhavā, hetu(!)teṣāṃ tathāgatā(!)hyava ||
dat teṣāṃ yo nirodhva(!) evaṃvādi(!)mahaśramaṇa(!) || 7 || ❁ ||
❁ nepālābde †gagaṇatarahite†,samvat 818 vaiśākhamāse śuklapakṣe || trayodaśyāṃ hastanakṣatra(!) harṣaṇayoge budhavāsare dina thvakuhnu saddharmmapuṇḍarika(!)dhunakā dina likhatimidaṃ daivajña mukundarāja
śrījayamuni brarjrācāryyasya janalakṣmisaṃtatisaṃtānavṛddhir astu ||
thva pustaka mahākastana covakajuroṃ || śubham astu ||
śrī śrī śrī nairātmā prītir astu || (fol.174v6-175r2 )
teṣān tathāgato hevadda(!) teṣāñ ca yo nirodha, evaṃvādi(!) mahāśavaṇa(!) ||…
anena puṇyana mahorggatena(!), suharṣakāryyakṛtaniścitena |
yayau suharṣam amitasya nātha, sukhāvati dharmma(!) śṛṇvantu cāśu || || śubha ||<ref name="ftn3">this is ending of any other text . </ref>
(in the last exposure)
Microfilm Details
Reel No. B 102/8
Exposures 179
Used Copy Kathmandu
Type of Film positive
Remarks The first three folios of the MS appear missing and the microfilm begins with the verso of the fourth folio. The recto side might be intact but is not filmed.
Catalogued by BK
Date 18-06-2003
Bibliography
<references/>